A 471-37 Ucchiṣṭa(gaṇeśamantrakavaca)

Manuscript culture infobox

Filmed in: A 471/37
Title: Ucchiṣṭa[gaṇeśamantrakavaca]
Dimensions: 8.2 x 5.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2435
Remarks:

Reel No. A 471/37

Inventory No. 79403

Title Ucchiṣṭagaṇapatiprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 15.5 x 8.0 cm

Binding Hole

Folios 12

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation u. ga. and in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 5/2435

Manuscript Features

On the exp. 3t is written :

///-ṇyaṃ hṛdayādinetrarahito nyāsaḥ | hasti dṛºº namaḥ | piśāci śirase svāhā|
karair dadhānaṃ sarasī ruhastham unmattam ucchiṣṭagaṇeśam īḍe || 1 ||

iti (exp. 3t1–9)

And on the exp. 3b is written :

atha uººgaṇeśakavacaṃ prārabhyate patre 12 śrīkṛṣṇajośī rāmanagaravāle(!) heraṃbaprasanna(!) (exp. 3b1–4)

After the colophon in the same folio is written :

asya śrīuººgaººmaṃtrasya || kaṃkoºº ṛṣiḥ | virāºº | uººviººdeºº | aºº gaḥ || (fol. 12r6–7)

On exp. 15, beginning of a text related to ucchiṣṭagaṇeśamantra is written like this:

oṃ ucchiṣṭagaṇapataye namaḥ | oṃ asya śrīucchiṣṭagaṇeśamaṃtrasya kaṃkolaṛṣiḥ | virāṭchaṃdaḥ

svāhā anāmiºº samastena karatalakarapṛṣṭābhyāṃ namaḥ (exp. 15, ll. 1–12)

This MTM contains a complete text titled Ucchiṣṭagaṇapatistotra and other two incomplete texts related to Ucchiṣṭagaṇeśakavaca.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ asya śrīmaducchiṣṭagaṇeśakavacasya ||

gaṇakaṣiḥ (!) || gāyatrīcchandaḥ ||
śrīucchiṣṭagaṇeśo devatā || gaṃ bījaṃ || svāhā śaktiḥ || klīṃkīlakaṃ || sarvāṇganyāsaviniyogaḥ ||

atha kavacaṃ ||

deva deva jagannātha sṛṣṭisthitilayaprabho
vinā dhyānaṃ vinā mantraṃ vinā prema vinā japaṃ || 1 ||

yasya smaraṇamātreṇa labhyate cāśucinvitaṃ ||
tad eva śrotum icchāmi kathayasva jagatprabho || 2 ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi guhyād guhyataraṃ mahat |
ucchiṣṭagaṇanāthasya kavacaṃ sarvasiddhidaṃ || 3 || (fols. 1v1–3v8)

End

paṃcānanaś caturvaktraḥ ṣaḍānanagaṇeśvaraḥ ||
mayūravāhanaḥ pātu pātu mūṣakavāhanaiḥ || 45 ||

pātu māṃ devadeveśaḥ pātu mām ṛṣipūjitaḥ ||
pātu māṃ sarvadā devo devadānavapūjitaḥ || 46 ||

trailokyapūjito devaḥ pātu māṃ ca vibhuḥ prabhuḥ ||
raṃgasthaṃ ca sadā pātu sāgarasthaṃ sadāvatu || 47 ||

bhūmiṣṭhaṃ ca sadā pātu pātālasthaṃ sadāvatu ||
antarasthaṃ sadā pātu ākāśasthaṃ sadāvatu || 48 ||

catuṣpathaṃ sadā pātu tripathasthaṃ sadāvatu ||
bilvasthaṃ ca vanasthaṃ ca pāhi māṃ nagarasthitaṃ || 49 ||

rājadvārasthitaṃ pātu pātu māṃ śīghrasiddhidaḥ ||
bhavānī pūjitaḥ pātu brahmāviṣṇuśivārcitaḥ || 50 ||

idaṃ tu kavacaṃ devi paṭhanāt sarvasiddhidaṃ ||    || (fol. 10v8–12r4)

Colophon

iti śrīuºº gaºº kavacaṃ sampūrṇam ||    || (fol. 12r4–5)

Microfilm Details

Reel No. A 471/37

Date of Filming 01-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 14-05-2008