A 471-37 Ucchiṣṭa(gaṇeśamantrakavaca)
Manuscript culture infobox
Filmed in: A 471/37
Title: Ucchiṣṭa[gaṇeśamantrakavaca]
Dimensions: 8.2 x 5.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2435
Remarks:
Reel No. A 471/37
Inventory No. 79403
Title Ucchiṣṭagaṇapatiprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State incomplete
Size 15.5 x 8.0 cm
Binding Hole
Folios 12
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation u. ga. and in the lower right-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/2435
Manuscript Features
On the exp. 3t is written :
///-ṇyaṃ hṛdayādinetrarahito nyāsaḥ | hasti dṛºº namaḥ | piśāci śirase svāhā|
…
karair dadhānaṃ sarasī ruhastham unmattam ucchiṣṭagaṇeśam īḍe || 1 ||
iti (exp. 3t1–9)
And on the exp. 3b is written :
atha uººgaṇeśakavacaṃ prārabhyate patre 12 śrīkṛṣṇajośī rāmanagaravāle(!) heraṃbaprasanna(!) (exp. 3b1–4)
After the colophon in the same folio is written :
asya śrīuººgaººmaṃtrasya || kaṃkoºº ṛṣiḥ | virāºº | uººviººdeºº | aºº gaḥ || (fol. 12r6–7)
On exp. 15, beginning of a text related to ucchiṣṭagaṇeśamantra is written like this:
oṃ ucchiṣṭagaṇapataye namaḥ | oṃ asya śrīucchiṣṭagaṇeśamaṃtrasya kaṃkolaṛṣiḥ | virāṭchaṃdaḥ
…
svāhā anāmiºº samastena karatalakarapṛṣṭābhyāṃ namaḥ (exp. 15, ll. 1–12)
This MTM contains a complete text titled Ucchiṣṭagaṇapatistotra and other two incomplete texts related to Ucchiṣṭagaṇeśakavaca.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
oṃ asya śrīmaducchiṣṭagaṇeśakavacasya ||
gaṇakaṣiḥ (!) || gāyatrīcchandaḥ ||
śrīucchiṣṭagaṇeśo devatā || gaṃ bījaṃ || svāhā śaktiḥ || klīṃkīlakaṃ || sarvāṇganyāsaviniyogaḥ ||
…
atha kavacaṃ ||
deva deva jagannātha sṛṣṭisthitilayaprabho
vinā dhyānaṃ vinā mantraṃ vinā prema vinā japaṃ || 1 ||
yasya smaraṇamātreṇa labhyate cāśucinvitaṃ ||
tad eva śrotum icchāmi kathayasva jagatprabho || 2 ||
īśvara uvāca ||
śṛṇu devi pravakṣyāmi guhyād guhyataraṃ mahat |
ucchiṣṭagaṇanāthasya kavacaṃ sarvasiddhidaṃ || 3 || (fols. 1v1–3v8)
End
paṃcānanaś caturvaktraḥ ṣaḍānanagaṇeśvaraḥ ||
mayūravāhanaḥ pātu pātu mūṣakavāhanaiḥ || 45 ||
pātu māṃ devadeveśaḥ pātu mām ṛṣipūjitaḥ ||
pātu māṃ sarvadā devo devadānavapūjitaḥ || 46 ||
trailokyapūjito devaḥ pātu māṃ ca vibhuḥ prabhuḥ ||
raṃgasthaṃ ca sadā pātu sāgarasthaṃ sadāvatu || 47 ||
bhūmiṣṭhaṃ ca sadā pātu pātālasthaṃ sadāvatu ||
antarasthaṃ sadā pātu ākāśasthaṃ sadāvatu || 48 ||
catuṣpathaṃ sadā pātu tripathasthaṃ sadāvatu ||
bilvasthaṃ ca vanasthaṃ ca pāhi māṃ nagarasthitaṃ || 49 ||
rājadvārasthitaṃ pātu pātu māṃ śīghrasiddhidaḥ ||
bhavānī pūjitaḥ pātu brahmāviṣṇuśivārcitaḥ || 50 ||
idaṃ tu kavacaṃ devi paṭhanāt sarvasiddhidaṃ || || (fol. 10v8–12r4)
Colophon
iti śrīuºº gaºº kavacaṃ sampūrṇam || || (fol. 12r4–5)
Microfilm Details
Reel No. A 471/37
Date of Filming 01-01-1973
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 14-05-2008